24, నవంబర్ 2019, ఆదివారం

अस्मद् गुरुभ्योः नमः


नमोस्तुते चिन्न जीयर् स्वामिन्
प्रफुल्ल नयनाय मुखारविन्दम्
येन त्वया समग्र मानवाळि
उज्ज्वालितो कर्म मार्गानुसन्धम्॥

श्रीकृष्ण दामोदर समं रूपम
श्रीमन्नारायण तव नामधेयं ।
भजामि रामानुजम् दिनं दिनं
क्रुपाकरम् भवहरं आचार्य देवं ।।

क्षणे क्षणे
मम ह्रुदये
क्रुष्णे क्रुष्णे
किं स्मरंति
क्रुष्णा क्रुष्णा
भजाम्यिदं
न त्वं विना
नहि जगति ||

श्रीकृष्ण दामोदर समं रूपम

श्रीमन्नारायण तव नामधेयं ।
,
भजामि रामानुजम् दिनं दिनं

क्रुपाकरम् भवहरं आचार्य देवं ।।


भज वासुदेवं भज वासुदेवं भज वासुदेवं भजाम्यहं।

श्रुणु वासुदेवं श्रुणु वासुदेवं श्रुणु वासुदेवं श्रुणाम्यहं।। 

जप वासुदेवं जप वासुदेवं  जप वासुदेवं जपाम्यहं ।

श्रीमन्नारायणं त्वं श्रीमन्नारायणं तवं श्रीमन्नारायणं  प्रणाम्यहं।।

वासुदेव वासुदेव वासुदेव पाहिमां |
वासुदेव वासुदेव वासुदेव रक्षमां ||
वासुदेव पाहिमां वासुदेव रक्षमां |
वासुदेव रक्षमां वासुदेव पाहिमां ||

अस्मद् गुरुदेवं, आचार्य देवं ।
अस्मद् गुरुभ्योः नमाम्यहं।।

मंजुळ मंगळ मधुर स्वनं
अत्यपि मधुर मुरळी रवं|
श्रीमन्नारायण स्वरूपं
श्रीकृष्णाय मंगळं तवं॥




0 comments:

కామెంట్‌ను పోస్ట్ చేయండి